1. Arjuna's Dilemma

Arjun Viṣhād Yog

BG 1.1 - 47

Verse 1

धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय


Dhritarashtra said: In this realm of Dharma, on the sacred field of Kurukshetra, my sons have gathered to fight with the sons of Pandu. Tell me Sanjaya, what is happening now?

Commentary

Verse 2

सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्


Sanjaya replied: Upon seeing the army of the Pandavas arrayed for battle, Duryodhana approached his teacher Drona and said these words.

Commentary

Verse 3

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता

Behold! The mighty Pandava army, marshalled for battle by your own gifted disciple, Dhrishtadyumna.

Commentary

Verse 4

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि
युयुधानो विराटश्च द्रुपदश्च महारथः

They have many powerful warriors like Yuyudhan, Virat, and Drupad, equal to Bhima and Arjun in military prowess.

Commentary

Verse 5

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः

They have with them the best of men - Dhristaketu, Chekitan, Purujit, Kuntibhoja, Śaibya, and the King of Kashi.

Commentary

Verse 6

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः

They have with them the courageous Yudhamanyu, the gallant Uttamauja, the sons of Subhadra, and the sons of Draupadi - all great warriors.

Commentary

Verse 7

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते

Know also of the qualified generals on our side, who I will now recount to you.

Commentary

Verse 8

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च

We have leaders like you, Bhishma, Karna, Kripa, Ashvatthama, Vikarna, and Bhurishrava, who have many victories in battle.

Commentary

Verse 9

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः

There are also many heroic warriors prepared to die for my cause. They are equipped with various weapons and are skilled in the art of warfare.

Commentary

Verse 10

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्

Though our strength may be limited, it is protected by Grandsire Bhishma. Their strength, protected by Bhima, appears unlimited.

Commentary

Verse 11

अयनेषु च सर्वेषु यथाभागमवस्थिताः
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि

Therefore all of you, stationed firmly in your respective positions, should protect Bhishma above all.

Commentary

Verse 12

तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्

To Duryodhana's delight, the grandsire of the Kuru dynasty let out a lion's roar and loudly blew his conch.

Commentary

Verse 13

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्

Suddenly, all the conches, drums, trumpets, and horns blared forth a tumultuous uproar.

Commentary

Verse 14

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः

Then, from a glorious chariot yoked with white horses, Krishna and Arjuna blew their divine conch shells.

Commentary

Verse 15

पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः

Krishna blew a conch named Panchajanya, Arjuna blew a conch named Devadatta, and Bhima blew the great conch named Paundra.

Commentary

Verse 16

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ

Yudhisthira blew his conch Anantavijay, while Nakula and Sahadeva blew the Sughosha and Manipushpaka conches.

Commentary

Verse 17 - 18

काश्यश्च परमेष्वासः शिखण्डी च महारथः
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्


The King of Kashi, wielding a great bow, the mighty warrior Shikandi, Dhrishtadyumna, Virat, and the invincible Satyaki,

Drupad, the sons of Draupadi, and the mighty Abhimanyu, all blew their respective conch shells.

Commentary

Verse 19

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्

That tumultuous uproar reverberated through heaven and earth, and shattered the hearts of your sons.

Commentary

Verse 20

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः


Seeing Dhritirashtra's sons arrayed for war, Arjuna picked up his bow and spoke the following words to Krishna.

Commentary

Verse 21 - 22

अर्जुन उवाच
हृषीकेशं तदा वाक्यमिदमाह महीपते
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे


Arjuna said: Place my chariot between the two armies

so I may have a good look at those with whom I must fight in this great war.

Commentary

Verse 23

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः

I wish to gaze upon those who have gathered here to please the misguided son of Dhritarashtra.

Commentary

Verse 24

संजय उवाच
एवमुक्तो हृषीकेशो गुडाकेशेन भारत
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्


Hearing Arjuna's request, Krishna drew up his magnificent chariot between the two armies.

Commentary

Verse 25

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति

In the presence of Bhishma, Drona, and all the other kings, Krishna said "behold, the Kuru dynasty has gathered".

Commentary

Verse 26

तत्रापश्यत्स्थितान्पार्थः पितृ़नथ पितामहान्
आचार्यान्मातुलान्भ्रातृ़न्पुत्रान्पौत्रान्सखींस्तथा


As Arjuna gazed over both armies, he saw his fathers, grandfathers, teachers, uncles, brothers, sons, grandsons, fathers-in-law, and friends.

Commentary

Verse 27

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्

Upon realizing how many of his relatives and friends were assembled there, he spoke his next words to Krishna with deep sorrow and compassion.

Commentary

Verse 28 - 29

अर्जुन उवाच
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्
सीदन्ति मम गात्राणि मुखं च परिशुष्यति
वेपथुश्च शरीरे मे रोमहर्षश्च जायते


Arjuna said: Seeing all my kinsmen present here, eager to fight,

my limbs are weak, my mouth is drying up, my body is trembling, and my hairs are standing on end.

Commentary

Verse 30

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः

My bow is slipping from my hand, and my skin is burning. I can no longer stand - my mind is spinning.

Commentary

Verse 31

निमित्तानि च पश्यामि विपरीतानि केशव
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे

I foresee bad omens and misfortune from killing my kinsmen in battle.

Commentary

Verse 32

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा

I desire no victory, empire, nor earthly pleasures. What do we gain from having this kingdom, or even life itself?

Commentary

Verse 33

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च

Those for whose sake we desire this kingdom, stand here in battle, ready to give up their lives and wealth.

Commentary

Verse 34

आचार्याः पितरः पुत्रास्तथैव च पितामहाः
मातुलाः श्चशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा

These are our teachers, fathers, grandfathers, sons, uncles, in-laws, and kinsmen.

Commentary

Verse 35

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते

I would not slay them for dominion over the three worlds, let alone for the sake of one kingdom on Earth.

Commentary

Verse 36

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः

What pleasure will there be in killing the sons of Dhritarashtra? We would only incur sin by killing these aggressors.

Commentary

Verse 37

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव

How can we be happy after killing our own family and friends?

Commentary

Verse 38 - 39

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन


Even though their minds are so overpowered by greed that they see no problem in killing their relatives and friends,

why should we, who clearly see the evil in killing our own clan, not turn away from committing this crime?

Commentary

Verse 40

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत

When a community perishes, its traditions and duties are destroyed, and the families are overcome by immorality.

Commentary

Verse 41

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः

When impiety prevails, the women become immoral, and children of mixed social groups are born.

Commentary

Verse 42

सङ्करो नरकायैव कुलघ्नानां कुलस्य च
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः

Promiscuity ruins both the family and those who defile it, depriving the ancestors of ritual offerings.

Commentary

Verse 43

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः

By the destruction of lineages and the intermingling of social classes, ancient traditions and family values are destroyed.

Commentary

Verse 44

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम

The wise say that those who destroy family traditions are destined for hell.

Commentary

Verse 45

अहो बत महत्पापं कर्तुं व्यवसिता वयम्
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः

What a pity that we have decided to commit this great sin, prepared to slay our kinsmen for the pleasures of kingdom.

Commentary

Verse 46

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्

It would be better if the sons of Dhritarashtra should slay me in battle, unarmed and unresisting.

Commentary

Verse 47

सञ्जय उवाच
एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत्
विसृज्य सशरं चापं शोकसंविग्नमानसः


Having said these words, Arjuna cast aside his bow and arrow, and sat down in his chariot overcome with grief.

Commentary
Chapter 1