1.7

The earth, the sky, the interspace (antariksham), the heaven, the main quarter, the intermediate quarters; the fire, the air, the sun, the moon and the stars; the waters, the herbs, the forest trees, the space and Atman – So far, regarding all living creatures. Then come those respecting the Soul (adhyatmam) – the Prana, the Vyana, the Apana, the Udana and the Samana; the eyes, the ears, the mind, the speech and the touch; the skin, the flesh, the muscles, the bones and the marrow. After analysis and determining these, the seer said: ‘All this is Paanktam or five-fold or pentadic. The one set of fivefold grouping sustains the other pentadic grouping.’












  • pṛthivyādyupādhikapañcabrahmopāsanam

  • pṛthivyantarikṣaṃ

  • dyaurdiśo'vāntaradiśāḥ

  • agnirvāyurādityaścandramā

  • nakṣatrāṇi

  • āpa

  • oṣadhayo

  • vanaspataya

  • ākāśa

  • ātmā

  • ityadhibhūtam

  • athādhyātmam

  • prāṇo

  • vyāno'pāna

  • udānaḥ

  • samānaḥ

  • cakṣuḥ

  • śrotraṃ

  • mano

  • vāk

  • tvak

  • carmamāgͫsa

  • snāvāsthi

  • majjā

  • etadadhividhāya

  • ṛṣiravocat

  • pāṅktaṃ

  • idagͫsarvam

  • pāṅktenaiva

  • pāṅktag

  • spṛṇotīti

Taittiriya Upanishad