1.5.2

Bhuh is fire, Bhuvah is air, Suvah is the sun, Mahah is the moon. Indeed, it is by the moon that all vitalities thrive.
Bhuh is the Rk, Bhuvah is the Saman, Suvah is the Yajus, Mahah is the Brahman (as represented by the syllable Om). It is by the Brahman indeed that the Vedas thrive.











  • bhūriti

  • agniḥ

  • bhuva

  • iti

  • vāyuḥ

  • suvarityādityaḥ

  • maha

  • iti

  • candramāḥ

  • candramasā

  • vāva

  • sarvāṇi

  • jyotīgͫṣi

  • mahīyante

  • bhūriti

  • ṛcaḥ

  • bhuva

  • iti

  • sāmāni

  • suvariti

  • yajūgͫṣi

  • maha

  • iti

  • brahma

  • brahmaṇā

  • vāva

  • sarvevedā

  • mahīyante

Taittiriya Upanishad