1.1

Translation by Swami Sivananda
Om. May Mitra be propitious to us, and Varuna propitious be; may Aryaman propitious be to us; propitious be Indra and Brihaspati to us; to us propitious may Vishnu of vast extent be. Bow to Brahman! Bow to Thee, Vayu! Thou art indeed Brahman perceptible. Thee indeed will I declare Brahman perceptible. The right will I declare; and I will declare the true. May That protect me; may That protect the teacher. Me may That protect; may It protect the teacher.
Om! Peace! Peace! Peace!















  • śaṃ

  • no

  • mitraḥ

  • śaṃ

  • varuṇaḥ

  • śaṃ

  • no

  • bhavatvaryamā

  • śaṃ

  • na

  • indro

  • bṛhaspatiḥ

  • śaṃ

  • no

  • viṣṇururukramaḥ

  • namo

  • brahmaṇe

  • namaste

  • vāyo

  • tvameva

  • pratyakṣaṃ

  • brahmāsi

  • tvāmeva

  • pratyakṣaṃ

  • brahma

  • vadiṣyāmi

  • ṛtaṃ

  • vadiṣyāmi

  • satyaṃ

  • vadiṣyāmi

  • tanmāmavatu

  • tadvaktāramavatu

  • avatu

  • mām

  • avatu

  • vaktāram

  • oṃ

  • śāntiḥ

  • śāntiḥ

  • śāntiḥ

Taittiriya Upanishad