1.5.1

Bhuh, Bhuvah, Suvah are three short utterances of mystical significance. In addition to these, there is of course the fourth one, Mahah, made known by seer Mahacamasya. That is Brahman. This Mahah is (compared to) body; other Gods are its limbs. Bhuh is this world. Bhuvah is the sky. Suvah is the next world. Mahah is the sun. It is by the sun that all worlds are nourished.












  • bhūrbhuvaḥ

  • suvariti

  • etāstisro

  • vyāhṛtayaḥ

  • tāsāmuhasmai

  • tāṃ

  • caturthīm

  • māhācamasyaḥ

  • pravedayate

  • maha

  • iti

  • tadbrahma

  • sa

  • ātmā

  • aṅgānyanyā

  • devatāḥ

  • bhūriti

  • ayaṃ

  • lokaḥ

  • bhuva

  • ityantarikṣam

  • suvarityasau

  • lokaḥ

  • maha

  • ityādityaḥ

  • ādityena

  • vāva

  • sarveloka

  • mahīyante

Taittiriya Upanishad