1.4.3

May I become successful among the people. Svaha! – May I become superior among the rich. Svaha! – O Lord of prosperity, may I enter into Thee. Svaha! – Mayst Thou enter into me. In that Self of Thine with a thousand branches, O Lord, may I purify myself from all my sins. Svaha! – As water flows downwards, as months fly into years, so too, O creator, may students of Brahma-vidya come to me from everywhere. Svaha! – Thou art the refuge! Beam upon me! Come to me!!











  • yaśo

  • jane'sāni

  • svāhā

  • śreyān

  • vasyaso'sāni

  • svāhā

  • taṃ

  • tvā

  • bhaga

  • praviśāni

  • svāhā

  • sa

  • bhaga

  • praviśa

  • svāhā

  • tasmin

  • sahasraśākhe

  • nibhagā'haṃ

  • tvayi

  • mṛje

  • svāhā

  • yathā'paḥ

  • pravatā'yanti

  • yathā

  • māsā

  • aharjaram

  • evaṃ

  • māṃ

  • brahmacāriṇaḥ

  • dhātarāyantu

  • sarvataḥ

  • svāhā

  • prativeśo'si

  • pramābhāhi

  • pramāpadyasva

Taittiriya Upanishad