1.11.1

Having taught the Vedas, the Guru enjoins the pupils: ‘Speak the truth, do your duty, never swerve from the study of the Vedas, do not cut off the line of descendants in your family, after giving the Guru the fee he desires. Never err from truth, never fall from duty, never overlook your own welfare, never neglect your prosperity, never neglect the study and the propagation of the Vedas.










  • vedamanūcyācāryontevāsinamanuśāsti

  • satyaṃ

  • vada

  • dharmaṃ

  • cara

  • svādhyāyānmā

  • pramadaḥ

  • ācāryāya

  • priyaṃ

  • dhanamāhṛtya

  • prajātantuṃ

  • vyavacchetsīḥ

  • satyānna

  • pramaditavyam

  • dharmānna

  • pramaditavyam

  • kuśalānna

  • pramaditavyam

  • bhūtyai

  • na

  • pramaditavyam

  • svādhyāyapravacanābhyāṃ

  • na

  • pramaditavyam

Taittiriya Upanishad